Original

तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा ।संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ॥ ३० ॥

Segmented

तथा नीलेन निर्भिन्नः सु मुखेन पतत्रिणा संजात-रुधिर-उत्पीडः द्रौणिः क्रोध-समन्वितः

Analysis

Word Lemma Parse
तथा तथा pos=i
नीलेन नील pos=n,g=m,c=3,n=s
निर्भिन्नः निर्भिद् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
मुखेन मुख pos=n,g=m,c=3,n=s
पतत्रिणा पतत्रिन् pos=n,g=m,c=3,n=s
संजात संजन् pos=va,comp=y,f=part
रुधिर रुधिर pos=n,comp=y
उत्पीडः उत्पीड pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s