Original

विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् ।येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा ॥ २९ ॥

Segmented

विप्रचित्तिम् दुराधर्षम् देवतानाम् भयंकरम् येन लोकत्रयम् क्रोधात् त्रासितम् स्वेन तेजसा

Analysis

Word Lemma Parse
विप्रचित्तिम् विप्रचित्ति pos=n,g=m,c=2,n=s
दुराधर्षम् दुराधर्ष pos=a,g=m,c=2,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
भयंकरम् भयंकर pos=a,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
लोकत्रयम् लोकत्रय pos=n,g=n,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
त्रासितम् त्रासय् pos=va,g=n,c=1,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s