Original

स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा ।यथा शक्रो महाराज पुरा विव्याध दानवम् ॥ २८ ॥

Segmented

स विस्फार्य महत् चापम् द्रौणिम् विव्याध पत्रिणा यथा शक्रो महा-राज पुरा विव्याध दानवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विस्फार्य विस्फारय् pos=vi
महत् महत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
यथा यथा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दानवम् दानव pos=n,g=m,c=2,n=s