Original

अनूपाधिपतिः शूरो भीमस्य दयितः सखा ।नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात् ।स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ॥ २७ ॥

Segmented

अनूप-अधिपतिः शूरो भीमस्य दयितः सखा नीलो नील-अम्बुद-प्रख्यः संक्रुद्धो द्रौणिम् अभ्ययात् स्पर्धते हि महा-इष्वासः नित्यम् द्रोण-सुतेन यः

Analysis

Word Lemma Parse
अनूप अनूप pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
दयितः दयित pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
नीलो नील pos=n,g=m,c=1,n=s
नील नील pos=a,comp=y
अम्बुद अम्बुद pos=n,comp=y
प्रख्यः प्रख्या pos=n,g=m,c=1,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
हि हि pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
द्रोण द्रोण pos=n,comp=y
सुतेन सुत pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s