Original

तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् ।अभिमन्युप्रभृतयः पाण्डवानां महारथाः ।अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥ २६ ॥

Segmented

तम् दृष्ट्वा संशयम् प्राप्तम् पीड्यमानम् महा-रथम् अभिमन्यु-प्रभृतयः पाण्डवानाम् महा-रथाः अभ्यधावन् परीप्सन्तः प्राणान् त्यक्त्वा सु दुस्त्यजान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
संशयम् संशय pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
पीड्यमानम् पीडय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अभिमन्यु अभिमन्यु pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
परीप्सन्तः परीप्स् pos=va,g=m,c=1,n=p,f=part
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
सु सु pos=i
दुस्त्यजान् दुस्त्यज pos=a,g=m,c=2,n=p