Original

भारद्वाजमुखाः सर्वे भीमसेनजिघांसया ।नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ।सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ॥ २५ ॥

Segmented

भारद्वाज-मुखाः सर्वे भीमसेन-जिघांसया नानाविधानि शस्त्राणि भीमस्य उरसि अपातयन् सहिताः पाण्डवम् सर्वे पीडयन्तः समन्ततः

Analysis

Word Lemma Parse
भारद्वाज भारद्वाज pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भीमसेन भीमसेन pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
नानाविधानि नानाविध pos=a,g=n,c=2,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
भीमस्य भीम pos=n,g=m,c=6,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
अपातयन् पातय् pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
पीडयन्तः पीडय् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i