Original

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥ २२ ॥

Segmented

तम् उद्यत-गदम् दृष्ट्वा कैलासम् इव शृङ्गिणम् कौरवो द्रोणपुत्रः च सहितौ अभ्यधावताम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
गदम् गदा pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कैलासम् कैलास pos=n,g=m,c=2,n=s
इव इव pos=i
शृङ्गिणम् शृङ्गिन् pos=n,g=m,c=2,n=s
कौरवो कौरव pos=n,g=m,c=1,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
pos=i
सहितौ सहित pos=a,g=m,c=1,n=d
अभ्यधावताम् अभिधाव् pos=v,p=3,n=d,l=lan