Original

अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः ।समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ॥ २१ ॥

Segmented

अवप्लुत्य रथात् तूर्णम् तस्थौ गिरिः इव अचलः समुद्यम्य गदाम् गुर्वीम् यम-दण्ड-उपमाम् रणे

Analysis

Word Lemma Parse
अवप्लुत्य अवप्लु pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=a,g=m,c=1,n=s
समुद्यम्य समुद्यम् pos=vi
गदाम् गदा pos=n,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s