Original

प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् ।महता शरवर्षेण पाण्डवं समवाकिरत् ॥ २ ॥

Segmented

प्रगृह्य सु महत् चापम् इन्द्र-अशनि-सम-स्वनम् महता शर-वर्षेण पाण्डवम् समवाकिरत्

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=n,c=2,n=s
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan