Original

गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् ।द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ ॥ १९ ॥

Segmented

गुरुम् प्रव्यथितम् दृष्ट्वा राजा दुर्योधनः स्वयम् द्रौणायनि च संक्रुद्धौ भीमसेनम् अभिद्रुतौ

Analysis

Word Lemma Parse
गुरुम् गुरु pos=n,g=m,c=2,n=s
प्रव्यथितम् प्रव्यथय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
द्रौणायनि द्रौणायनि pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अभिद्रुतौ अभिद्रु pos=va,g=m,c=1,n=d,f=part