Original

स गाढविद्धो व्यथितो वयोवृद्धश्च भारत ।प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् ॥ १८ ॥

Segmented

स गाढ-विद्धः व्यथितो वयः-वृद्धः च भारत प्रनष्ट-सञ्ज्ञः सहसा रथोपस्थ उपाविशत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
वयः वयस् pos=n,comp=y
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s
प्रनष्ट प्रणश् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan