Original

भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् ।पर्वतं वारिधाराभिः शरदीव बलाहकः ॥ १६ ॥

Segmented

भूयस् च एनम् महा-बाहुः शरैः शीघ्रम् अवाकिरत् पर्वतम् वारि-धाराभिः शरदि इव बलाहकः

Analysis

Word Lemma Parse
भूयस् भूयस् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
शीघ्रम् शीघ्रम् pos=i
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
वारि वारि pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
बलाहकः बलाहक pos=n,g=m,c=1,n=s