Original

ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे ।पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ॥ १४ ॥

Segmented

ते विंशति-पदम् गत्वा संप्रहारम् प्रचक्रिरे पाण्डवा धार्तराष्ट्राः च परस्पर-जिघांसवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विंशति विंशति pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
संप्रहारम् सम्प्रहार pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
परस्पर परस्पर pos=n,comp=y
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p