Original

कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः ।चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ।आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥ १३ ॥

Segmented

कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः चित्रसेनो विकर्णः च सैन्धवो ऽथ बृहद्बलः आवन्त्यौ च महा-इष्वासौ कौरवम् पर्यवारयन्

Analysis

Word Lemma Parse
कृपो कृप pos=n,g=m,c=1,n=s
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
pos=i
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
कौरवम् कौरव pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan