Original

तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः ।तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ॥ १२ ॥

Segmented

तद् आचार्य-वचः श्रुत्वा सोमदत्त-पुरोगमाः तावकाः समवर्तन्त पाण्डवानाम् अनीकिनीम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आचार्य आचार्य pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सोमदत्त सोमदत्त pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
समवर्तन्त संवृत् pos=v,p=3,n=p,l=lan
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s