Original

नानाविधानि शस्त्राणि विसृजन्तो जये रताः ।नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् ॥ ११ ॥

Segmented

नानाविधानि शस्त्राणि विसृजन्तो जये रताः नदन्तो भैरवान् नादान् त्रासय् च भूम् इमाम्

Analysis

Word Lemma Parse
नानाविधानि नानाविध pos=a,g=n,c=2,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
विसृजन्तो विसृज् pos=va,g=m,c=1,n=p,f=part
जये जय pos=n,g=m,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
त्रासय् त्रासय् pos=va,g=m,c=1,n=p,f=part
pos=i
भूम् भू pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s