Original

संजय उवाच ।स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् ।अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् ॥ १ ॥

Segmented

संजय उवाच स्व-सैन्यम् निहतम् दृष्ट्वा राजा दुर्योधनः स्वयम् अभ्यधावत संक्रुद्धो भीमसेनम् अरिंदमम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
निहतम् निहन् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s