Original

सर्वरत्नमयं चैकं भवनैरुपशोभितम् ।तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली ॥ ९ ॥

Segmented

सर्व-रत्न-मयम् च एकम् भवनैः उपशोभितम् तत्र स्वयंप्रभा देवी नित्यम् वसति शाण्डिली

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
pos=i
एकम् एक pos=n,g=n,c=1,n=s
भवनैः भवन pos=n,g=n,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
स्वयंप्रभा स्वयम्प्रभ pos=a,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
वसति वस् pos=v,p=3,n=s,l=lat
शाण्डिली शाण्डिली pos=n,g=f,c=1,n=s