Original

शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप ।एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् ॥ ८ ॥

Segmented

शृङ्गाणि वै शृङ्गवन्त् त्रीणि एव मनुज-अधिपैः एकम् मणि-मयम् तत्र तथा एकम् रौक्मम् अद्भुतम्

Analysis

Word Lemma Parse
शृङ्गाणि शृङ्ग pos=n,g=n,c=1,n=p
वै वै pos=i
शृङ्गवन्त् शृङ्गवन्त् pos=n,g=m,c=6,n=s
त्रीणि त्रि pos=n,g=n,c=1,n=p
एव एव pos=i
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
एकम् एक pos=n,g=n,c=1,n=s
मणि मणि pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
तथा तथा pos=i
एकम् एक pos=n,g=n,c=1,n=s
रौक्मम् रौक्म pos=a,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s