Original

एकादश सहस्राणि वर्षाणां ते जनाधिप ।आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च ॥ ७ ॥

Segmented

एकादश सहस्राणि वर्षाणाम् ते जनाधिप आयुष्प्रमाणम् जीवन्ति शतानि दश पञ्च च

Analysis

Word Lemma Parse
एकादश एकादशन् pos=n,g=n,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
आयुष्प्रमाणम् आयुष्प्रमाण pos=n,g=n,c=2,n=s
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
शतानि शत pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i