Original

यक्षानुगा महाराज धनिनः प्रियदर्शनाः ।महाबलास्तत्र सदा राजन्मुदितमानसाः ॥ ६ ॥

Segmented

यक्ष-अनुगाः महा-राज धनिनः प्रिय-दर्शनाः महा-बलाः तत्र सदा राजन् मुदित-मानसाः

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धनिनः धनिन् pos=a,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
सदा सदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मुदित मुद् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p