Original

दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च ।वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी ॥ ५ ॥

Segmented

दक्षिणे शृङ्गिणः च एव श्वेतस्य अथ उत्तरेण च वर्षम् हैरण्वतम् नाम यत्र हैरण्वती नदी

Analysis

Word Lemma Parse
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
शृङ्गिणः शृङ्गिन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
श्वेतस्य श्वेत pos=n,g=m,c=6,n=s
अथ अथ pos=i
उत्तरेण उत्तरेण pos=i
pos=i
वर्षम् वर्ष pos=n,g=n,c=1,n=s
हैरण्वतम् हैरण्वत pos=n,g=n,c=1,n=s
नाम नाम pos=i
यत्र यत्र pos=i
हैरण्वती हैरण्वती pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s