Original

दश वर्षसहस्राणि शतानि दश पञ्च च ।जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥ ४ ॥

Segmented

दश वर्ष-सहस्राणि शतानि दश पञ्च च जीवन्ति ते महा-राज नित्यम् मुदित-मानसाः

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शतानि शत pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
मुदित मुद् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p