Original

नरो नारायणश्चैव सर्वज्ञः सर्वभूतभृत् ।देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् ॥ २१ ॥

Segmented

नरो नारायणः च एव सर्व-ज्ञः सर्व-भूत-भृत् देवा वैकुण्ठ इति आहुः वेदा विष्णुः इति प्रभुम्

Analysis

Word Lemma Parse
नरो नर pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
देवा देव pos=n,g=m,c=1,n=p
वैकुण्ठ वैकुण्ठ pos=n,g=m,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
वेदा वेद pos=n,g=m,c=1,n=p
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इति इति pos=i
प्रभुम् प्रभु pos=n,g=m,c=2,n=s