Original

स विचिन्त्य महाराज पुनरेवाब्रवीद्वचः ।असंशयं सूतपुत्र कालः संक्षिपते जगत् ।सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ॥ २० ॥

Segmented

स विचिन्त्य महा-राज पुनः एव अब्रवीत् वचः असंशयम् सूतपुत्र कालः संक्षिपते जगत् सृजते च पुनः सर्वम् न इह विद्यति शाश्वतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विचिन्त्य विचिन्तय् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
असंशयम् असंशयम् pos=i
सूतपुत्र सूतपुत्र pos=n,g=m,c=8,n=s
कालः काल pos=n,g=m,c=1,n=s
संक्षिपते संक्षिप् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=2,n=s
सृजते सृज् pos=v,p=3,n=s,l=lat
pos=i
पुनः पुनर् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
इह इह pos=i
विद्यति विद् pos=v,p=3,n=s,l=lat
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s