Original

संजय उवाच ।दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु ।वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ २ ॥

Segmented

संजय उवाच दक्षिणेन तु श्वेतस्य नीलस्य एव उत्तरेण तु वर्षम् रमणकम् नाम जायन्ते तत्र मानवाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दक्षिणेन दक्षिणेन pos=i
तु तु pos=i
श्वेतस्य श्वेत pos=n,g=m,c=6,n=s
नीलस्य नील pos=n,g=m,c=6,n=s
एव एव pos=i
उत्तरेण उत्तरेण pos=i
तु तु pos=i
वर्षम् वर्ष pos=n,g=n,c=1,n=s
रमणकम् रमणक pos=n,g=n,c=1,n=s
नाम नाम pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
मानवाः मानव pos=n,g=m,c=1,n=p