Original

पृथिव्यापस्तथाकाशं वायुस्तेजश्च पार्थिव ।स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ॥ १८ ॥

Segmented

पृथिवी आपः तथा आकाशम् वायुः तेजः च पार्थिव स यज्ञः सर्व-भूतानाम् आस्यम् तस्य हुताशनः

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
आपः अप् pos=n,g=m,c=1,n=p
तथा तथा pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
आस्यम् आस्य pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हुताशनः हुताशन pos=n,g=m,c=1,n=s