Original

स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ ।संक्षेपो विस्तरश्चैव कर्ता कारयिता च सः ॥ १७ ॥

Segmented

स प्रभुः सर्व-भूतानाम् विभुः च भरत-ऋषभ संक्षेपो विस्तरः च एव कर्ता कारयिता च सः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
विभुः विभु pos=a,g=m,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
संक्षेपो संक्षेप pos=n,g=m,c=1,n=s
विस्तरः विस्तर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
कारयिता कारयितृ pos=a,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s