Original

अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ।अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम् ॥ १६ ॥

Segmented

अष्ट-चक्रम् हि तद् यानम् भूत-युक्तम् मनोजवम् अग्नि-वर्णम् महा-वेगम् जाम्बूनद-परिष्कृतम्

Analysis

Word Lemma Parse
अष्ट अष्टन् pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
हि हि pos=i
तद् तद् pos=n,g=n,c=1,n=s
यानम् यान pos=n,g=n,c=1,n=s
भूत भूत pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
मनोजवम् मनोजव pos=a,g=n,c=1,n=s
अग्नि अग्नि pos=n,comp=y
वर्णम् वर्ण pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=n,c=1,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=1,n=s,f=part