Original

क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ।हरिर्वसति वैकुण्ठः शकटे कनकात्मके ॥ १५ ॥

Segmented

क्षीरोदस्य समुद्रस्य तथा एव उत्तरतस् प्रभुः हरिः वसति वैकुण्ठः शकटे कनक-आत्मके

Analysis

Word Lemma Parse
क्षीरोदस्य क्षीरोद pos=n,g=m,c=6,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
उत्तरतस् उत्तरतस् pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
वैकुण्ठः वैकुण्ठ pos=n,g=m,c=1,n=s
शकटे शकट pos=n,g=n,c=7,n=s
कनक कनक pos=n,comp=y
आत्मके आत्मक pos=a,g=n,c=7,n=s