Original

अनिष्पन्दाः सुगन्धाश्च निराहारा जितेन्द्रियाः ।देवलोकच्युताः सर्वे तथा विरजसो नृप ॥ १३ ॥

Segmented

अनिष्पन्दाः सुगन्धाः च निराहारा जित-इन्द्रियाः देव-लोक-च्युताः सर्वे तथा विरजसो नृप

Analysis

Word Lemma Parse
अनिष्पन्दाः अनिष्पन्द pos=a,g=m,c=1,n=p
सुगन्धाः सुगन्ध pos=a,g=m,c=1,n=p
pos=i
निराहारा निराहार pos=a,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
लोक लोक pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
विरजसो विरजस् pos=a,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s