Original

पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ।पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ १२ ॥

Segmented

पद्म-प्रभाः पद्म-वर्णाः पद्म-पत्त्र-निभ-ईक्षणाः पद्म-पत्त्र-सुगन्धाः च जायन्ते तत्र मानवाः

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p
पद्म पद्म pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
पद्म पद्म pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p
पद्म पद्म pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
सुगन्धाः सुगन्ध pos=a,g=m,c=1,n=p
pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
मानवाः मानव pos=n,g=m,c=1,n=p