Original

न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः ।चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ॥ ११ ॥

Segmented

न तत्र सूर्यः तपति न ते जीर्यन्ति मानवाः चन्द्रमाः च स नक्षत्रः ज्योतिः भूत इव आवृतः

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
तपति तप् pos=v,p=3,n=s,l=lat
pos=i
ते तद् pos=n,g=m,c=1,n=p
जीर्यन्ति जृ pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
pos=i
pos=i
नक्षत्रः नक्षत्र pos=n,g=m,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
भूत भू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part