Original

उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप ।वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ॥ १० ॥

Segmented

उत्तरेण तु शृङ्गस्य समुद्र-अन्ते जनाधिप वर्षम् ऐरावतम् नाम तस्मात् शृङ्गवन्त् परम्

Analysis

Word Lemma Parse
उत्तरेण उत्तरेण pos=i
तु तु pos=i
शृङ्गस्य शृङ्ग pos=n,g=n,c=6,n=s
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
वर्षम् वर्ष pos=n,g=n,c=1,n=s
ऐरावतम् ऐरावत pos=n,g=n,c=1,n=s
नाम नाम pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
शृङ्गवन्त् शृङ्गवन्त् pos=n,g=m,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s