Original

धृतराष्ट्र उवाच ।वर्षाणां चैव नामानि पर्वतानां च संजय ।आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच वर्षाणाम् च एव नामानि पर्वतानाम् च संजय आचक्ष्व मे यथातत्त्वम् ये च पर्वत-वासिनः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
नामानि नामन् pos=n,g=n,c=2,n=p
पर्वतानाम् पर्वत pos=n,g=m,c=6,n=p
pos=i
संजय संजय pos=n,g=m,c=8,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
पर्वत पर्वत pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p