Original

पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः ।तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः ॥ ९ ॥

Segmented

पितामहः च संक्रुद्धः पाञ्चालान् हन्तुम् उद्यतः तेषाम् च रक्षण-अर्थाय युध्यते फल्गुनः परैः

Analysis

Word Lemma Parse
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
हन्तुम् हन् pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
रक्षण रक्षण pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
युध्यते युध् pos=v,p=3,n=s,l=lat
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p