Original

युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः ।यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् ।अतिभारं च पश्यामि तत्र तात समाहितम् ॥ ८ ॥

Segmented

युध्यते राक्षसो नूनम् धार्तराष्ट्रैः महा-रथैः यथा अस्य श्रूयते शब्दो नदतो भैरवम् स्वनम् अतिभारम् च पश्यामि तत्र तात समाहितम्

Analysis

Word Lemma Parse
युध्यते युध् pos=v,p=3,n=s,l=lat
राक्षसो राक्षस pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
शब्दो शब्द pos=n,g=m,c=1,n=s
नदतो नद् pos=va,g=m,c=6,n=s,f=part
भैरवम् भैरव pos=a,g=m,c=2,n=s
स्वनम् स्वन pos=n,g=m,c=2,n=s
अतिभारम् अतिभार pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तत्र तत्र pos=i
तात तात pos=n,g=m,c=8,n=s
समाहितम् समाधा pos=va,g=m,c=2,n=s,f=part