Original

राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः ।उवाच भरतश्रेष्ठो भीमसेनमिदं वचः ॥ ७ ॥

Segmented

राक्षसस्य तु तम् शब्दम् श्रुत्वा राजा युधिष्ठिरः उवाच भरत-श्रेष्ठः भीमसेनम् इदम् वचः

Analysis

Word Lemma Parse
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s