Original

व्यनदत्सुमहानादं जीमूत इव शारदः ।दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः ॥ ६ ॥

Segmented

व्यनदत् सु महा-नादम् जीमूत इव शारदः दिशः खम् प्रदिशः च एव नादयन् भैरव-स्वनः

Analysis

Word Lemma Parse
व्यनदत् विनद् pos=v,p=3,n=s,l=lan
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
जीमूत जीमूत pos=n,g=m,c=1,n=s
इव इव pos=i
शारदः शारद pos=a,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
खम् pos=n,g=n,c=2,n=s
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
भैरव भैरव pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s