Original

स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः ।उत्पपात तदाकाशं समन्ताद्वैनतेयवत् ॥ ५ ॥

Segmented

स गाढ-विद्धः व्यथितः तोत्त्र-अर्दितः इव द्विपः उत्पपात तदा आकाशम् समन्ताद् वैनतेय-वत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
तोत्त्र तोत्त्र pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
समन्ताद् समन्तात् pos=i
वैनतेय वैनतेय pos=n,comp=y
वत् वत् pos=i