Original

स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् ।प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ॥ ४० ॥

Segmented

स्वयंवर इव आमर्दे प्रजह्रुः इतरेतरम् प्रार्थयाना यशो राजन् स्वर्गम् वा युद्ध-शालिनः

Analysis

Word Lemma Parse
स्वयंवर स्वयंवर pos=n,g=m,c=7,n=s
इव इव pos=i
आमर्दे आमर्द pos=n,g=m,c=7,n=s
प्रजह्रुः प्रहृ pos=v,p=3,n=p,l=lit
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
प्रार्थयाना प्रार्थय् pos=va,g=m,c=1,n=p,f=part
यशो यशस् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
वा वा pos=i
युद्ध युद्ध pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=p