Original

अथैनं शरवर्षेण समन्तात्पर्यवारयन् ।पर्वतं वारिधाराभिः शरदीव बलाहकाः ॥ ४ ॥

Segmented

अथ एनम् शर-वर्षेण समन्तात् पर्यवारयन् पर्वतम् वारि-धाराभिः शरदि इव बलाहकाः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
वारि वारि pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
बलाहकाः बलाहक pos=n,g=m,c=1,n=p