Original

रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः ।परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ॥ ३९ ॥

Segmented

रथिनो रथिभिः सार्धम् कुल-पुत्राः तनुत्यज् पराम् शक्तिम् समास्थाय चक्रुः कर्माणि अभीत-वत्

Analysis

Word Lemma Parse
रथिनो रथिन् pos=n,g=m,c=1,n=p
रथिभिः रथिन् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
कुल कुल pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तनुत्यज् तनुत्यज् pos=a,g=m,c=1,n=p
पराम् पर pos=n,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
समास्थाय समास्था pos=vi
चक्रुः कृ pos=v,p=3,n=p,l=lit
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
अभीत अभीत pos=a,comp=y
वत् वत् pos=i