Original

केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः ।रथान्हयान्पदातांश्च ममृदुः शतशो रणे ॥ ३७ ॥

Segmented

केचित् क्रोध-समाविष्टाः मद-अन्धाः निरवग्रहाः रथान् हयान् पदातान् च ममृदुः शतशो रणे

Analysis

Word Lemma Parse
केचित् कश्चित् pos=n,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
समाविष्टाः समाविश् pos=va,g=m,c=1,n=p,f=part
मद मद pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
निरवग्रहाः निरवग्रह pos=a,g=m,c=1,n=p
रथान् रथ pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
पदातान् पदात pos=n,g=m,c=2,n=p
pos=i
ममृदुः मृद् pos=v,p=3,n=p,l=lit
शतशो शतशस् pos=i
रणे रण pos=n,g=m,c=7,n=s