Original

नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः ।हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः ॥ ३६ ॥

Segmented

नाराच-अभिहताः तु अन्ये तथा विद्धाः च तोमरैः हत-आरोहाः व्यदृश्यन्त विशृङ्गा इव पर्वताः

Analysis

Word Lemma Parse
नाराच नाराच pos=n,comp=y
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
विद्धाः व्यध् pos=va,g=m,c=1,n=p,f=part
pos=i
तोमरैः तोमर pos=n,g=m,c=3,n=p
हत हन् pos=va,comp=y,f=part
आरोहाः आरोह pos=n,g=m,c=1,n=p
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
विशृङ्गा विशृङ्ग pos=a,g=m,c=1,n=p
इव इव pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p