Original

पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः ।मुमुचुः शोणितं भूरि धातूनिव महीधराः ॥ ३५ ॥

Segmented

पार्श्वैः तु दारितैः अन्ये वारणैः वर-वारणाः मुमुचुः शोणितम् भूरि धातून् इव महीधराः

Analysis

Word Lemma Parse
पार्श्वैः पार्श्व pos=n,g=n,c=3,n=p
तु तु pos=i
दारितैः दारय् pos=va,g=n,c=3,n=p,f=part
अन्ये अन्य pos=n,g=m,c=1,n=p
वारणैः वारण pos=n,g=m,c=3,n=p
वर वर pos=a,comp=y
वारणाः वारण pos=n,g=m,c=1,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
शोणितम् शोणित pos=n,g=n,c=2,n=s
भूरि भूरि pos=n,g=n,c=2,n=s
धातून् धातु pos=n,g=m,c=2,n=p
इव इव pos=i
महीधराः महीधर pos=n,g=m,c=1,n=p