Original

केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे ।निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ॥ ३४ ॥

Segmented

केचिद् हस्तैः द्विधा छिन्नैः छिन्न-गात्राः तथा अपरे निपेतुः तुमुले तस्मिन् छिन्न-पक्षाः इव अद्रयः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
हस्तैः हस्त pos=n,g=m,c=3,n=p
द्विधा द्विधा pos=i
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
छिन्न छिद् pos=va,comp=y,f=part
गात्राः गात्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
तुमुले तुमुल pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
छिन्न छिद् pos=va,comp=y,f=part
पक्षाः पक्ष pos=n,g=m,c=1,n=p
इव इव pos=i
अद्रयः अद्रि pos=n,g=m,c=1,n=p