Original

केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः ।विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव ॥ ३३ ॥

Segmented

केचिद् भिन्ना विषाण-अग्रैः भिन्न-कुम्भाः च तोमरैः विनदन्तो ऽभ्यधावन्त गर्जन्तो जलदा इव

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
भिन्ना भिद् pos=va,g=m,c=1,n=p,f=part
विषाण विषाण pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
भिन्न भिद् pos=va,comp=y,f=part
कुम्भाः कुम्भ pos=n,g=m,c=1,n=p
pos=i
तोमरैः तोमर pos=n,g=m,c=3,n=p
विनदन्तो विनद् pos=va,g=m,c=1,n=p,f=part
ऽभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
गर्जन्तो गर्ज् pos=va,g=m,c=1,n=p,f=part
जलदा जलद pos=n,g=m,c=1,n=p
इव इव pos=i