Original

ते जातरुधिरापीडाः पताकाभिरलंकृताः ।संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥ ३२ ॥

Segmented

ते जात-रुधिर-आपीडाः पताकाभिः अलंकृताः संसक्ताः प्रत्यदृश्यन्त मेघा इव स विद्युतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
जात जन् pos=va,comp=y,f=part
रुधिर रुधिर pos=n,comp=y
आपीडाः आपीड pos=n,g=m,c=1,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
संसक्ताः संसञ्ज् pos=va,g=m,c=1,n=p,f=part
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
मेघा मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p