Original

प्रेषिताश्च महामात्रैर्वारणाः परवारणाः ।अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे ॥ ३१ ॥

Segmented

प्रेषिताः च महामात्रैः वारणाः पर-वारणाः अभिघ्नन्ति विषाण-अग्रैः वारणान् एव संयुगे

Analysis

Word Lemma Parse
प्रेषिताः प्रेषय् pos=va,g=m,c=1,n=p,f=part
pos=i
महामात्रैः महामात्र pos=n,g=m,c=3,n=p
वारणाः वारण pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
वारणाः वारण pos=a,g=m,c=1,n=p
अभिघ्नन्ति अभिहन् pos=v,p=3,n=p,l=lat
विषाण विषाण pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
वारणान् वारण pos=n,g=m,c=2,n=p
एव एव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s